A 582-4 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 582/4
Title: Siddhāntakaumudī
Dimensions: 25.5 x 10.6 cm x 23 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/876
Remarks:


Reel No. A 582-4 Inventory No. 64471

Title Siddhāntakaumidī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 25.5 x 10.6 cm

Folios 23

Lines per Folio 6-7

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-876

Used for edition no/yes

Manuscript Features

Some information has given in the Margin of the text.

Excerpts

Beginning

oṃ svasti śrīmahāgaṇapataye namaḥ || ||

śrīpāṇinikātyāyanapataṃjalebhyo(!) namaḥ || ||

munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca ||

vaiyākaraṇasiddhāntakaumudīyaṃ viracyate || 1 ||

a i u ṇ , ṛ ḷ k, e o ṅ , ai au c , ha ya va ra ṭ , la ṇ , ña ma ṅa ṇa na m , jha bha ñ ,

gha ḍha dha ṣ , ja ba ga ḍa da ś , kha pha cha ṭha ca ṭa ta v , ka pa y , śa ṣa sa r ,

ha l ,

iti māheśvarāṇi sūtrāṇy aṇādisaṃjñārthāni , eṣām aṃtyā ito laṇsūtre akāraś ca ,

hakārādiṣv akāra uccāraṇārthaḥ ,

halaṃtyaṃ , hal iti sūtre aṃtyam it syāt , ādir aṃtyena sahetā , aṃtyenetā sahita ādir

madhyagānāṃ svasya ca saṃjñā syād, iti hal saṃjñāyām , halaṃtyaṃ , upadeśe ʼtyaṃ hal it syāt , upadeśa ādyoccāraṇam , tataḥ aṇ ac ityādisaṃjñāsiddhau |

(fol.1v1-2r1 )

End

ḍhralope pūrvasya dīrghoṇaḥ , ⟪ḍhe⟫ḍhaephau lopayatīti tathā tasmin varṇe arthāt ḍhakārarephātmake pare pūrvasyāṇo dīrghaḥ syāt || punā ramate , harī ramya , śaṃbhū rājayate , aṇaḥ kim , tṛdhaḥ , vṛḍhaḥ , tṛha hiṃsāyāṃ , vṛhūdyamane ,

pūrvagrahaṇaṃ anuttarapadepi pūrvamātrasya dīrghārthaṃ , ajarghāḥ , līḍhaḥ ,

manas ratha īty atra rutve kṛte haśi cety utve rorīti lope ca prāpte , vipratiṣedhe paraṃ kāryaṃ , tulyabalavirodhe paraṃ kāryaṃ syāt , iti lope prāpte , pūrvatrāsiddham iti rority(!)asyāsiddhatvād utvam eva , manorathaḥ ,

etattadoḥ sulopi ʼkor anañsamāse hali , akakārayor etattador yaḥ sus tasya lopaḥ syād dhali ,na tu nañsamāse , eṣa viṣṇuḥ , sa śaṃbhuḥ , akoḥ kiṃ, eṣāko rūdraḥ , anañsamāse kiṃ , (fol.23v1-7 )

Microfilm Details

Reel No. A 582/4

Date of Filming 25-05-1973

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-05-2003

Bibliography