A 582-4 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 582/4
Title: Siddhāntakaumudī
Dimensions: 25.5 x 10.6 cm x 23 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/876
Remarks:
Reel No. A 582-4 Inventory No. 64471
Title Siddhāntakaumidī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 25.5 x 10.6 cm
Folios 23
Lines per Folio 6-7
Foliation Numerals in both margins of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-876
Used for edition no/yes
Manuscript Features
Some information has given in the Margin of the text.
Excerpts
Beginning
oṃ svasti śrīmahāgaṇapataye namaḥ || ||
śrīpāṇinikātyāyanapataṃjalebhyo(!) namaḥ || ||
munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca ||
vaiyākaraṇasiddhāntakaumudīyaṃ viracyate || 1 ||
a i u ṇ , ṛ ḷ k, e o ṅ , ai au c , ha ya va ra ṭ , la ṇ , ña ma ṅa ṇa na m , jha bha ñ ,
gha ḍha dha ṣ , ja ba ga ḍa da ś , kha pha cha ṭha ca ṭa ta v , ka pa y , śa ṣa sa r ,
ha l ,
iti māheśvarāṇi sūtrāṇy aṇādisaṃjñārthāni , eṣām aṃtyā ito laṇsūtre akāraś ca ,
hakārādiṣv akāra uccāraṇārthaḥ ,
halaṃtyaṃ , hal iti sūtre aṃtyam it syāt , ādir aṃtyena sahetā , aṃtyenetā sahita ādir
madhyagānāṃ svasya ca saṃjñā syād, iti hal saṃjñāyām , halaṃtyaṃ , upadeśe ʼtyaṃ hal it syāt , upadeśa ādyoccāraṇam , tataḥ aṇ ac ityādisaṃjñāsiddhau |
(fol.1v1-2r1 )
End
ḍhralope pūrvasya dīrghoṇaḥ , ⟪ḍhe⟫ḍhaephau lopayatīti tathā tasmin varṇe arthāt ḍhakārarephātmake pare pūrvasyāṇo dīrghaḥ syāt || punā ramate , harī ramya , śaṃbhū rājayate , aṇaḥ kim , tṛdhaḥ , vṛḍhaḥ , tṛha hiṃsāyāṃ , vṛhūdyamane ,
pūrvagrahaṇaṃ anuttarapadepi pūrvamātrasya dīrghārthaṃ , ajarghāḥ , līḍhaḥ ,
manas ratha īty atra rutve kṛte haśi cety utve rorīti lope ca prāpte , vipratiṣedhe paraṃ kāryaṃ , tulyabalavirodhe paraṃ kāryaṃ syāt , iti lope prāpte , pūrvatrāsiddham iti rority(!)asyāsiddhatvād utvam eva , manorathaḥ ,
etattadoḥ sulopi ʼkor anañsamāse hali , akakārayor etattador yaḥ sus tasya lopaḥ syād dhali ,na tu nañsamāse , eṣa viṣṇuḥ , sa śaṃbhuḥ , akoḥ kiṃ, eṣāko rūdraḥ , anañsamāse kiṃ , (fol.23v1-7 )
Microfilm Details
Reel No. A 582/4
Date of Filming 25-05-1973
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-05-2003
Bibliography